अश्रद्दधान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रद्दधानः, त्रि, (न श्रद्दधानः । नञ्तत्पुरुषः ।) श्रद्धाहीनः । यथा देवलः । “प्रत्ययो धर्म्मकार्य्येषु तथा श्रद्धेत्यदाहृता । नास्ति ह्यश्रद्धधानस्य धर्म्मकृत्ये प्रयोजनं” ॥ इति श्राद्धतत्त्वं ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रद्दधान [aśraddadhāna], a. Unbelieving, incredulous; अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि Bg.9.3. अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति Bg.4.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रद्दधान/ अ-श्रद्दधान mfn. ( p. A1. श्रद्धा) , not trusting in( gen. Bhag. ix , 3 ), unbelieving S3Br. xii MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=अश्रद्दधान&oldid=212091" इत्यस्माद् प्रतिप्राप्तम्