अश्रद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रद्ध¦ mfn. (-द्धः-द्धा-द्धं) Unbelieving. f. (-द्धा) Unbelief. E. अ neg. श्रद्धा faith.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रद्ध [aśraddha], a. Without faith, unbelieving, diffident; ये$- श्रद्धा धनकाम्या क्रव्यादा समासते Av.12.2.51. -द्धा Unbelief, diffidence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रद्ध/ अ-श्रद्ध mfn. (fr. श्रद्धा) id. RV. vii , 6 , 3 AV. xii , 2 , 51

"https://sa.wiktionary.org/w/index.php?title=अश्रद्ध&oldid=489566" इत्यस्माद् प्रतिप्राप्तम्