अश्रद्धा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रद्धा, स्त्री, (न श्रद्धा । नञ्तत्पुरुषः ।) शास्त्रार्थे अदृढप्रत्ययः । यथा, -- “विधिहीनं भावदुष्टं कृतमश्रद्धया च यत् । तद्धरन्त्यसुरास्तस्य मूढस्य दुष्कृतात्मनः” ॥ इति श्राद्धतत्त्वं ॥ (मानसिकवृत्तिभेदः । यथा श्रुतौ, -- “कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिर्ह्रीर्धीर्भीरित्येतत् सर्वं मन एव” ॥ “अश्रद्धया च यद्दत्तं तत्तामसमुदाहृतम्” ॥ इति गीतायाम् ।)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रद्धा/ अ-श्रद्धा f. want of trust , unbelief. VS. AV. S3Br. Mn.

"https://sa.wiktionary.org/w/index.php?title=अश्रद्धा&oldid=489567" इत्यस्माद् प्रतिप्राप्तम्