अश्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रम¦ पु॰ अभावे न॰ त॰।

१ श्रमाभावे अनायासे न॰ ब॰। [Page0496-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रम¦ m. (-मः)
1. Freshness, freedom from fatigue.
2. Laziness, want of exertion. E. अ neg. श्रम fatigue.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रम [aśrama], a. Ved. Indefatigable, untiring. Rv.7.69.7.

मः Freedom from fatigue, freshness, vigour.

Absence of toil, laziness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रम/ अ-श्रम mfn. in defatigable RV. vii , 69 , 7

अश्रम/ अ-श्रम mfn. id. RV. vi , 21 , 12

"https://sa.wiktionary.org/w/index.php?title=अश्रम&oldid=489570" इत्यस्माद् प्रतिप्राप्तम्