अश्रान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रान्तम्, क्ली, (अविद्यमानं श्रान्तमत्र । नञ्स- मासः) अनवरतं । नित्यं । इत्यमरः ॥ श्रमर- हिते त्रि ॥

अश्रान्तः, त्रि, श्रमरहितः । यथा । “अश्रान्तश्रुति- पाठपूतरसनाविर्भूतभूरिस्तवा जिह्मब्रह्ममुखौघ- विघ्नितनवस्वर्गक्रियाकेलिना । पूर्ब्बं गाधिसुतेन साभिघटिता मुक्तानु मन्दाकिनी यत् प्रासाददु- कूलवल्लिरनिलान्दोलैरखेलद्दिवि” ॥ इति नैषधे १ स्वर्गः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रान्त नपुं।

अविरतम्

समानार्थक:सतत,अनारत,अश्रान्त,सन्तत,अविरत,अनिश,नित्य,अनवरत,अजस्र

1।1।65।2।3

सत्वरं चपलं तूर्णमविलम्बितमाशु च। सततानारताश्रान्तसन्तताविरतानिशम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रान्त¦ त्रि॰ श्रम--कर्त्तरि न॰ त॰। श्रान्तभिन्ने

१ श्रमशून्ये

२ अविरते

३ क्रियाविशेषणत्वे न॰।
“अश्रान्तश्रुतिपाठपूत-रसनाविर्भूतभूरिस्तवेति नैष॰। भावे क्त न॰ त॰।

४ अविश्रामे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रान्त¦ adv. n. (-न्तं) adj. mfn. (-न्तः-न्ता-न्तं)
1. Eternal, continual.
2. Unwearied. E. अ neg. and श्रान्त wearied, part. past of श्रम।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रान्त [aśrānta], a.

Unwearied, not fatigued, untired.

Incessant, continual; अश्रान्तपुण्यकर्माणः Mv.1.26. -न्तम् Absence of rest. -न्तम् ind. Incessantly, continually; मयूखैरश्रान्तं तपति यदि देवो दिनकरः U.6.14; अश्रान्तश्रुतिपाठपूत- रसनाविर्भूतभूरिस्तवा N.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रान्त/ अ-श्रान्त mfn. unwearied RV. x , 62 , 11 AV. xix , 25 , 1 Katha1s.

अश्रान्त/ अ-श्रान्त n. unweariedly Uttarar.

"https://sa.wiktionary.org/w/index.php?title=अश्रान्त&oldid=489572" इत्यस्माद् प्रतिप्राप्तम्