अश्रि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रिः, स्त्री, (अश्नाति अश्नुते वा । अश भोजने अशू व्याप्तौ वा । आश्रीयते प्राहारार्थम् । आङि- श्रिहनिभ्यां ह्रस्वश्चेति इण् स च डित् डित्वात् टिलोप आङो ह्रस्वश्च ।) गृहादेः कोणः । इति हेमचन्द्रः ॥ अस्त्रादेरग्रभागः । इत्यमरः ॥ (“वृत्तस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते” । इति कुमारे । “वज्रो वा एष यद्यूपः सोऽष्टाश्रिः कर्त्तव्योऽष्टाश्रिः वै वज्रः” । इति ऐतरेयब्राह्मणे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रि स्त्री।

खड्गादिप्रान्तभागः

समानार्थक:कोण,पाली,अश्रि,कोटि

2।8।93।2।5

वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्. प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रि(श्री)¦ स्त्री अश्यते संहन्यतेऽनया अश--वङ्क्र्या॰ क्रि।

१ गृहादेः कोणे। आश्रीयते संघातार्थम् आ + श्री-
“आङिश्रीहनिभ्यां ह्रस्वश्च” उपा॰ इन् स च डित्।

२ खड्गादेरग्रभागेउभयत्र वा ङीप्।
“वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव-लक्ष्यते” कुमा॰ वाजपेययूपं प्रकृत्य।
“स वा अष्टाश्रिर्भवतितस्मादष्टाश्रिर्भवति” शत॰ ब्रा॰। चतुःपूर्ब्बादस्मात् अच्-समा॰ चतुरश्रः।
“कॢप्तोपचारां चतुरश्रवेदीम्” कुमा॰योगविभागात् अत्यस्माठप्यच। तेन त्र्यश्रं षडश्रमित्यादि
“आयताश्चतुर{??} त्रा{??} मण्डलिनस्तथा” शस्त्रलक्षणेसुश्रुतः
“वृत्तान्तस्त्र्यश्रपूर्ब्बाणां नावाश्राणां पृथक् पृथक्” लीला॰। समासान्तविधेरनित्यत्वात् क्वचिन्नाच्।
“त्रिरश्रिंहन्ति चतुरश्रिरुग्रः ऋ॰

१ ,

२५

२ ,

२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रि¦ f. (-श्रिः)
1. The edge of a sword.
2. A corner, the angle of a room or house. E. श्रिञ् to serve, आङ् prefixed, आ becomes अ; also अश्री and आश्रि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रिः [aśriḥ] श्री [śrī], श्री f. [अश्यते संहन्यते अनया अश् वङ्क्यादि˚ क्रि; cf. Uṇ.4.137]

A corner, angle (of a room, house &c. changed to अश्र at the end of comp. with चतुर्, त्रि, षट् and a few other words; see चतुरस्र); अष्टाश्रिर्वै वज्रः Ait. Br.

The sharp side or edge (of a weapon &c.); वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते Ku.2.2.

The sharp side of anything.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रि f. the sharp side of anything , corner , angle (of a room or house) , edge (of a sword) S3Br. Ka1tyS3r.

अश्रि f. often ifc. e.g. अष्टा-श्रि, त्रिर्-अश्रि, चतुर्-अश्रि, शता-श्रिSee. ( cf. अश्र) ; ([ cf. Lat. acies , acer ; Lith. assmu3]).

"https://sa.wiktionary.org/w/index.php?title=अश्रि&oldid=489574" इत्यस्माद् प्रतिप्राप्तम्