अश्रीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रीर¦ त्रि॰ न श्रीः अश्रीः अस्त्यर्थ॰ र।

१ कुत्सितश्रीके
“अश्रीर इव जामाता” ऋ॰

८ ,

२ ,

२० ।
“अश्रीरः गुणैर्हीनः कुत्सितः” भा॰।

२ अमङ्गले च।
“कृशंचिदश्रीरम्” ऋ॰

६ ,

२८ ,

६ ।
“अश्रीरममङ्गलम्” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रीर [aśrīra], [न श्री अश्रीः अस्त्यर्थे˚ र] Ved.

Ugly, ill-looking; अश्रीर इव जामाता Rv.8.2.2.

Inauspicious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रीर/ अ-श्रीर mf( आ)n. unpleasant , ugly RV.

"https://sa.wiktionary.org/w/index.php?title=अश्रीर&oldid=212119" इत्यस्माद् प्रतिप्राप्तम्