अश्रु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रु, क्ली, (अश्नुते नेत्रमिति । अश् + रुक् । अथ वा न श्रयति इति । न + श्रि + डुन् ।) चक्षुर्ज्जलं । तत्पर्य्यायः । नेत्राम्बु २ रोदनं ३ अश्रं ४ अस्रं ५ अस्रु ६ वाष्पं ७ । इत्यमरकोषशब्दरत्नावल्यौ । (“श्रुतदेहविसर्ज्जनः पितुश्चिरमश्रूणि विमुच्य राघवः” । इति रघुवंशे ।) लोचं ८ । इति जटा- धरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रु नपुं।

अश्रुः

समानार्थक:अस्रु,नेत्राम्बु,रोदन,अस्र,अश्रु,बाष्प

2।6।93।2।7

लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी। दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥

सम्बन्धि1 : नेत्रम्

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रु¦ न॰ अश्नुते व्याप्नोति नेत्रमदर्शनाय अश--क्रुन्। नेत्र-जले
“पपात भूमौ सह षैनिकाश्रुभिः” दूषयामास कैकेयीशोकोष्णैः पार्थिवाश्रुभिः”
“तमश्रु नेत्रावरणं प्रमृज्य” इति च रघुः।
“श्लेष्माश्रु दूषिका स्वेदः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रु¦ n. (-श्रु) A tear. E. अ neg. श्रि to serve, डुन् Una4di affix; it is also written अश्र।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रु [aśru], n. [अश्नुते व्याप्नोति नेत्रमदर्शनाय, अश्-क्रुन् Uṇ.5. 29,2.13,4.12] A tear; पपात भूमौ सह सैनिकाश्रुभिः R.3.61. [cf. Zend. asru.; Pers. ars.]. -Comp. -उपहत a. affected by tears, covered with tears.-कला a tear-drop. -नाली Fistula Lachrymalis.-परिपूर्ण a. filled with tears; ˚अक्ष having eyes filled with tears. -परिप्लुत a. suffused or filled with tears, bathed in tears. -पातः flow of tears, shedding tears, -पूर्ण a. filled with tears; ˚आकुल troubled and filled with tears तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् Bg.2.1. -मुख a. suffused with tears, (suddenly) bursting into tears; एकपदे$श्रुमुखी संवृत्ता V.5; संसदश्रु- मुखी बभौ R.15.66; Ku.6.92. -लोचन, -नेत्र a. with tears in the eyes, with tearful eyes. -शालिन् a. having tears, tearful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रु n. ( उस्m. only once S3Br. vi and once R. )a tear RV. x , 95 , 12 and 13 AV. etc. with मुच्, or कृ([ MBh. xii , 12491 ]) or वृत्, Caus. ([ R. ])to shed tears [supposed to stand for दश्रुfr. दंश्: cf. Gk. ? ; Lat. lacryma for दच्र्य्म; Goth. tagrs ; Eng. tear ; Mod. Germ. Zhre].

"https://sa.wiktionary.org/w/index.php?title=अश्रु&oldid=489577" इत्यस्माद् प्रतिप्राप्तम्