अश्रुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रुतम्, त्रि, (न श्रुतं । नञ्तत्पुरुषः ।) अकृतश्रवणं ॥ अनाकर्णितं । अशुना इति भाषा । यथा, -- “श्रुतार्थस्य परित्यागात् अश्रुतार्थस्य कल्पनात् । प्राप्तस्य बाधादित्येवं परिसङ्ख्या त्रिदोषिका” । इति प्रायश्चित्ततत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रुत¦ त्रि॰ न॰ त॰।

१ श्रुतभिन्ने श्रवणाविषयीभते
“येनाश्रुतंश्रुतं भवति येनामतं मतं भवति” वृ॰ उ॰ श्रूयते श्रुतं शास्त्रंतज्ज्ञानं न॰ ब॰।

२ शास्त्रज्ञानशून्ये मूर्खे
“भागं विद्या-धनात्तस्मात् स लभेताश्रुतोऽपि सन्” दा॰ भा॰ स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रुत¦ mfn. (-तः-ता-तं)
1. Unheard.
2. Not directed by or contrary to the Vedas. E. अ neg. and श्रुत heard, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रुत [aśruta], a.

Unheard, inaudible.

Contrary to the Vedas.

Not acqainted with the Śāstras, foolish, uneducated; भागं विद्याधनात्तस्मात् स लभेताश्रुतो$पि सन् Dāy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रुत/ अ-श्रुत mfn. unheard S3Br. xiv , etc.

अश्रुत/ अ-श्रुत mfn. not heard from the teacher , not taught Jaim.

अश्रुत/ अ-श्रुत mfn. (hence) contrary to the वेदs L.

अश्रुत/ अ-श्रुत mfn. untaught , not learned MBh. v , 1000 and 1369

अश्रुत/ अ-श्रुत m. N. of a son of कृष्ण, Hariv. 6190

अश्रुत/ अ-श्रुत m. of a son of द्युतिमत्VP.

"https://sa.wiktionary.org/w/index.php?title=अश्रुत&oldid=489578" इत्यस्माद् प्रतिप्राप्तम्