अश्रुमुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रुमुख¦ त्रि॰ अश्रुपूर्ण्णं मुखं यस्य। नेत्रजलप्लुतमुखे स्त्रियांङीप्।
“पतिघ्नानाश्रुमुखी कृधुकर्ण्णी च क्रोशतुअथ॰

११ ,

११ ,

७ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्रुमुख/ अश्रु--मुख mf( ई)n. having tears on the face AV. xi , 9 , 7 R. Vikr.

अश्रुमुख/ अश्रु--मुख m. pl. a collective name for father , grandfather , and great-grand-father BrahmaP.

"https://sa.wiktionary.org/w/index.php?title=अश्रुमुख&oldid=489582" इत्यस्माद् प्रतिप्राप्तम्