अश्वकिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वकिनी, स्त्री, (अश्वक + इन् + ङीप् ।) अश्विनी- नक्षत्रं । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वकिनी¦ स्त्री अश्वस्य कं मुखं तत् सदृशाकारोऽस्त्यस्य इनिङीप्। अश्विनीनक्षत्रे तस्याः श्रीपत्युक्त्या तुरगशीर्षाकारतायाः अश्लेषाशब्दे

४८

० पृष्ठे उक्तत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वकिनी¦ f. (-नी) The first Nakshatra or lunar mansion. E. अश्वक a horse, इनि and ङीप् affixes: see अश्विनी। [Page074-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वकिनी [aśvakinī], [अश्वस्य कं मुखं तत्सदृशाकारो$स्त्यस्य इनि ङीप् Tv.] The first Nakṣatra or lunar mansion (अश्विनी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वकिनी f. the नक्षत्रअश्विनीL.

"https://sa.wiktionary.org/w/index.php?title=अश्वकिनी&oldid=489595" इत्यस्माद् प्रतिप्राप्तम्