अश्वघोष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वघोष/ अश्व--घोष m. N. of a Buddhist patriarch.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AŚVAGHOṢA : A famous Sanskrit poet. He has written many Sanskrit books prominent among which are the two great poems, Buddhacarita and Saundarananda and a drama called Śāriputraprakaraṇa. He lived in the 2nd Century A.D. His history of Buddha (Buddha- carita) was translated into Chinese during the period 414 to 421 A.D. He was known under the following names also: Ācārya, Bhadanta, Mahāvādī and Bhikṣu.


_______________________________
*8th word in left half of page 67 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अश्वघोष&oldid=425678" इत्यस्माद् प्रतिप्राप्तम्