अश्वयुज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वयुजः मासी अस्त्यस्मिन ।) आश्विनमासः । इति शब्दरत्नावली ॥ (“अश्वयुक् कृष्णपक्षे तु श्राद्धं कुर्य्यादिति स्मृतिः” । भाद्रपदाश्वयुजौ वर्षाः । इति सुश्रुतः ।) इति शब्दरत्नावली ॥ (“अश्वयुक् कृष्णपक्षे तु श्राद्धं कुर्य्यादिति स्मृतिः” । भाद्रपदाश्वयुजौ वर्षाः । इति सुश्रुतः ।)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वयुज/ अश्व--युज m. the month आश्विनKaus3. VarBr2S.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvayuja : m.: Name of a constellation.

Yama told Śaśabindu (13. 89. 1) that by offering a śrāddha (which is kāmya) under this constellation one got horses (aśvāṁś cāśvayuje vetti) 13. 89. 14. [See Aśvinī ]


_______________________________
*3rd word in right half of page p230_mci (+offset) in original book.

previous page p229_mci .......... next page p231_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvayuja : m.: Name of a constellation.

Yama told Śaśabindu (13. 89. 1) that by offering a śrāddha (which is kāmya) under this constellation one got horses (aśvāṁś cāśvayuje vetti) 13. 89. 14. [See Aśvinī ]


_______________________________
*3rd word in right half of page p230_mci (+offset) in original book.

previous page p229_mci .......... next page p231_mci

"https://sa.wiktionary.org/w/index.php?title=अश्वयुज&oldid=489637" इत्यस्माद् प्रतिप्राप्तम्