अश्वरथा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वरथा/ अश्व--रथा f. N. of a river MBh. iii , 11681.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvarathā  : f.: Name of a river.

Draupadī pointed out to Bhīma on the mountain Gandhamādana (Himavant) that flowers of five colours which were blown there by wind, produced by speed of Suparṇa, were dropped in the river Aśvarathā-a sight watched by all creatures (pratyakṣaṁ sarvabhūtānām) 3. 157. 19.


_______________________________
*1st word in left half of page p291_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvarathā  : f.: Name of a river.

Draupadī pointed out to Bhīma on the mountain Gandhamādana (Himavant) that flowers of five colours which were blown there by wind, produced by speed of Suparṇa, were dropped in the river Aśvarathā-a sight watched by all creatures (pratyakṣaṁ sarvabhūtānām) 3. 157. 19.


_______________________________
*1st word in left half of page p291_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अश्वरथा&oldid=444457" इत्यस्माद् प्रतिप्राप्तम्