अश्वारोही

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वारोही, [न्] त्रि, अश्वारोहणविशिष्टः । अश्वा- रूढः । अश्वारोहणकर्त्ता । अश्वारोहणशीलः ॥ घोडसोयार इति भाषा । अश्वमारोढुं शील- मस्येत्यर्थे णिन्प्रत्ययेन निष्पन्नः ॥

"https://sa.wiktionary.org/w/index.php?title=अश्वारोही&oldid=489670" इत्यस्माद् प्रतिप्राप्तम्