अश्विन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्विन्¦ पु॰ द्विव॰ अश्वाः सन्ति ययोः इनि, अ-श्विन्यां नक्षत्रे भवौ
“सन्धिवेलाद्युतृनक्षत्रेभ्यः पा॰अण्
“नक्षत्रेभ्योबहुलम्” पा॰ वा लुक् लुकि स्त्रीप्रत्ययस्यलुक्, अश्वा उत्पत्तिः स्थातत्वेनास्त्यस्य इनि वा।

१ स्वर्गवैद्ययोः।
“किमश्विनौ सोमरसं पिपासू” भट्टिः
“वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः” मनुः।
“त्वाष्ट्रीतु सवितुर्भार्य्या बडवारूपधारिणी। असूयत महाभागासान्तरीक्षेऽश्विनाबुभौ” भा॰ आ॰ प॰।
“या वां कशा मधु-मत्यश्विना सुनृतावती” यजु॰

७ ,

२ । अश्वस्तच्चिह्नावर्त्तःअस्त्यर्थे इनि।
“कपोलयोस्तथावर्त्तौ विद्येते वाजि-नोर्यदि। तावाश्विनाविति प्रोक्तौ राज्यवृद्धिकरौ परौ” इत्युक्तलक्षणयोः

२ हययोश्च द्वि॰ व॰।

३ हययुक्ते त्रि॰। स्त्रियां ङीप्।
“गोमा अग्नेऽविमां अश्वी” ऋ॰

४ ,

२ ,

५ । [Page0516-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्विन्¦ m. du. (-नौ) The twin sons of ASWINI by SURYA, and physicians of Swarga. E. अश्विनी and अण् affix, the fem. termination is dropped.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्विन् [aśvin], a. अश्व-अस्त्यर्थे इनि] Possessed of horses, consisting of horses; Rv.4.2.5 m. A cavalier, a horse-tamer. -नौ (du.)

The two physicians of the gods who are represented as the twin sons of the Sun by a nymph in the form of a mare; cf. त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी । असूयत महाभागा सान्तरीक्षे$श्विनाबुभौ ॥ [According to Vedic conception they are the harbingers of Uṣas or the dawn; they are young, beautiful, bright, swift &c.; and, according to Yāska, they represent the transition from darkness of light, when the intermingling of both produces that inseparable duality expressed by the twin nature of these deities; according to different interpretations quoted in the Nirukta they were 'heaven and earth', 'day and night', 'two kings, performers of holy acts' which may be traced to their dual and luminous nature. Mythically they were the parents of Nakula and Sahadeva and the physicians of the gods and are called Gadāgadau, Svarvaidyau, Dasrau, Nāsatyau, Vādaveyau, Abdhijau &c. They were celebrated for their active benevolence and curative power which they showed in restoring the sage Chyavana, when grown old and decrepit. to youth, and prolonged his life.]

Two horses.

(In astr.) The twins of the zodiac.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्विन् mfn. possessed of horses , consisting of horses RV.

अश्विन् mfn. mounted on horseback Ma1rkP.

अश्विन् m. a cavalier

अश्विन् m. horse-tamer RV.

अश्विन् m. du. ( इनाor इनौ)" the two charioteers " , N. of two divinities (who appear in the sky before the dawn in a golden carriage drawn by horses or birds ; they bring treasures to men and avert misfortune and sickness ; they are considered as the physicians of heaven) RV. etc.

अश्विन् m. a N. of the नक्षत्रpresided over by the अश्विन्s VarBr2S.

अश्विन् m. the number , " two " ib. Su1ryas.

अश्विन् m. (for अश्वि-सुतौ)the two sons of the अश्विन्s , viz. नकुलand सहदेवMBh. v , 1816

अश्विन् n. (= अश्व-वत्n. See. )richness in horses RV. i , 53 , 4.

"https://sa.wiktionary.org/w/index.php?title=अश्विन्&oldid=212422" इत्यस्माद् प्रतिप्राप्तम्