अषाढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढः, पुं, (अषाढया युक्ता पौर्णमासी आषाढी, सा यत्र मासे अण् वा ह्रस्वः । आषाढी पूर्णिमा प्रयोजनमस्य । प्रयोजनार्थे अण् ।) आषाढ- मासः । व्रते पालाशदण्डः । इत्यमरटीकाधृत- द्विरूपकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढ¦ (शाड) पु॰ अषाढ(शाड)या युक्ता पौर्णमासी आषाढी(शाडी)सा यत्र मासे अण् वा ह्रस्वः। वैशाखादितस्तृतीयेचान्द्राषाढ(ड)मासे। आषाढी पूर्णिमा प्रयोजनमस्य प्रयो-जनार्थे अण्।

२ ब्रह्मचारिधार्य्ये दण्डे, तस्य हि आषाढ-पौर्णमास्यां विहितकर्म्मोप्रयोगित्वात् तथात्वम् पृ॰ ह्रस्वः। अषाढोऽप्युभयत्र। स्वार्थे कन् तत्रैव। सह क्त वेदे-ओत्त्वाभावः षत्वञ्च नं॰ त॰। असोढे त्रि॰
“अषाढंयुत्सु पृतनासु पप्रिम्” यजु॰

३४ ,

२० ।
“अषाढायसहमानाय वेधसे” ऋ॰

२ ,

२१ ,

२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढ¦ mfn. (-ढः-ढा-ढं) Produced or occurring in the month A'sha4d'ha. m. (-ढः)
1. The month A'sha4d'ha, commencing with the sun's entrance into Gemini, (June-July.)
2. A student's staff. f. (-ढा) A name com- mon to the twentieth and twenty-first lunar mansion: see पूर्व्वाषाढा and उत्तराषाढा। E. See आषाढ, the initial being made short.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढ [aṣāḍha], a. Ved.

Not to be overcome, invincible; अषाळ्हाय सहमानाय वेधसे Rv.2.21.2.

Born under the constellation Āṣāḍha [P.IV.3.34]. अथाजिनाषाढधरः प्रमाथी.

ढः The month Āṣāḍha commencing with the Sun's entrance into Gemeni (usually written आषाढ).

A staff made of the wood of Palāśa, carried by a religious student or ascetic.

N. of the Malaya mountain.

ढा N. of a constellation, the twentieth (पूर्वाषाढा) and twenty-first (उत्तराषाढा) lunar mansions; Av.19.7.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढ/ अ-षाढ mfn. (or in RV. अ-षाल्ह)not to be overcome , invincible RV. VS.

अषाढ/ अ-षाढ mfn. born under the नक्षत्रअषाढाPa1n2. 4-3 , 34

अषाढ/ अ-षाढ m. the month (generally called) आषाढL.

अषाढ/ अ-षाढ m. a staff made of पलाशwood (carried by the student during the performance of certain vows) L.

अषाढ/ अ-षाढ m. N. of a teacher Ka1t2h. S3Br. i (See. आषाढि)

"https://sa.wiktionary.org/w/index.php?title=अषाढ&oldid=212437" इत्यस्माद् प्रतिप्राप्तम्