अष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्ट, [न्] त्रि, (अश्नुते अशू व्याप्तौ कन् ।) सप्यशूभ्यां तुट् चेति कनिन् ।) संख्याविशेषः । ८ आट इति भाषा । नित्यबहुवचनान्तशब्दोऽयं । इति व्याक- रणं ॥ अथाष्टवाचकशब्दाः । योगाङ्गं १ वसुः २ शिवमूर्त्तिः ३ दिग्गजः ४ सिद्धिः ५ ब्रह्मश्रुतिः ६ व्याकरणं ७ दिक्पालः ८ अहिः ९ कुलाद्रिः १० ऐश्वर्य्यं ११ । इति कविकल्पलता ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्ट mfn. ( अक्ष्; See. निर्-अक्ष्)" marked , branded " , only in comp. with 1.

अष्ट fr.1. अश्. See. अ-समष्ट-क्.

अष्ट (in comp. for अष्टन्).

अष्ट with the final आblended in comp.

"https://sa.wiktionary.org/w/index.php?title=अष्ट&oldid=489675" इत्यस्माद् प्रतिप्राप्तम्