अष्टकोण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टकोण¦ त्रि॰ अष्टौकोणा अस्य।

१ अष्टकोणयुक्तक्षेत्रेतन्त्रोक्ते

२ यन्त्रभेदेच
“विन्दुत्रिकोणवसुकोणदशारयुग्म-मिति” तन्त्रम्


२ कुण्डभेदे अष्टकोणमथैशान्यामत्यन्तं चभयप्रदम्” हेमा॰ व्र॰ ख॰ कुण्डप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टकोण¦ m. (-णः) An octagon. E. अष्ट and कोण angle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टकोण/ अष्ट--कोण m. an octogon L.

"https://sa.wiktionary.org/w/index.php?title=अष्टकोण&oldid=489680" इत्यस्माद् प्रतिप्राप्तम्