अष्टदिग्गज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टदिग्गज¦ पु॰ ब॰ व॰ अष्टदिक्षुस्था गजाः।
“ऐरावतःपुण्डरीको वामनः कुमुदोऽञ्जनः। युष्पदन्तः सार्व्वभौमःसुप्रतीकश्च दिग्गजा” इत्युक्तेषु अष्टषु दिक्स्थे ऐरावतादिषुगजेषु एतत्संख्यामाम्याद्गजशब्दस्याष्टसं ख्यार्थकत्वम्।

"https://sa.wiktionary.org/w/index.php?title=अष्टदिग्गज&oldid=212474" इत्यस्माद् प्रतिप्राप्तम्