अष्टाङ्गयोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टाङ्गयोग¦ पु॰ अष्टावङ्गान्यस्य कर्म॰। यमनियमाद्य-ष्टाङ्गे योगे स च अङ्गसहितोदर्शितः तन्त्रसारे।
“ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः। तव स्नेहात्समाख्याता योगविघ्नकरास्तु ये। कामक्रोघलोभमोह-मदमात्सर्य्यसंज्ञकाः। योगाङ्गैरेतान्निर्ज्जित्य योगिनो-योगमाप्नुयुः। यमनियमावासनं प्राणायामस्ततःपरम्। प्रत्याहारो धारणाख्यं ध्यानं सार्द्धं समाधिना। योगा-ङ्गान्याहुरेतानि योगिनो योगसाधने। यमादयस्तु
“अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यं दयार्ज्जवम्। क्षमा धृति-र्मिताहारः शौचञ्चेति यमा दश। तपःसन्तोष आस्तिक्यंदानं देवस्य पूजनम्। सिद्धान्तश्रवणज्ञ्चैव ह्रीर्मतिश्चजपोहुतम्। दशैते नियमाः प्रोक्तायोगशास्त्रविशारदैः। आसनानि आसनशब्दे वक्ष्यन्ते।
“इडयाकर्षयेद्वायुं बाह्यंषोडशमात्रया। धारयेत् पूरितं योगी चतु षष्ठ्या तु मा-त्रया। सुषुम्णा मध्यगं, सत्यग्द्वात्रिंशन्मात्रया शनैः। नाड्या पिङ्गलया चैव रेचयेद्योगवित्तमः। प्राणायाममिमंप्राहुर्योगशास्त्रविशारदाः। भूयोभूयः क्रमात्तस्य व्यत्यासेनसमाचरेत्। मात्रावृत्तिक्रमेणैव सम्यग्द्वादश षोडश। जपध्यानादिभिर्युक्तं सगर्भं तं विदुर्बुधाः। तदपेतंनिगर्भञ्च प्राणायामं परं विदुः। क्रमादभ्यस्यतः पुंसोदेहस्वेदोद्गमोऽधमः। मध्यमः कम्यसंयुक्तो भूमित्यागः परो-मतः। उत्तमस्य गुणावाप्तिर्य्यावच्छीलनमिष्यते” इन्द्रि-याणां विचरतां विवयेषु निरर्गलम्। बलादाहरणंतेभ्यः प्रत्याहारोऽभिधीयते। अङ्गुष्ठगुल्फजानूरुसीमनीलिङ्गनाभिषु। हृद्ग्रीवाकण्ठदेशे तु लम्बिकायां तथानसि। भ्रुमध्ये मस्तके मुर्द्ध्नि द्वादशान्ते यथाविधि। धारणंप्राणमरुतोधारणेति निगद्यते। समाहितेन मनसाचैतन्यान्तरवर्त्तिना। आत्मन्यभीष्टदेवानां ध्यानं ध्यान-मिहोच्यते। समत्वभावनां नित्यं जीवात्षपरमात्मनोः। समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम्। इत्यादि कथितंदेवि कामादिरिपुनाशनम्”। पात॰ सू॰ तु अत्यथोक्तम्।

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--consists of आसन, प्राणरोध, प्रत्या- हार, धारणा, ध्यान, समाधि, together with यमस् and नियमस्। Vi. १०४. २४-25. [page१-133+ ३०]

"https://sa.wiktionary.org/w/index.php?title=अष्टाङ्गयोग&oldid=489705" इत्यस्माद् प्रतिप्राप्तम्