अष्टादश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टादश [न्] त्रि, (अष्टाधिका दश ।) अष्टाधिक- दशसंख्या । १८ आठार इति भाषा । नित्यबहु- वचनान्तशब्दोऽयं । इति सिद्धान्तकौमुदी ॥ (यथा मनुः । “अष्टादशसु मागषु निबद्धानि पृथक् पृथक्” ।) अथाष्टादशवाचकशब्दाः यथा । द्वीपः १ विद्या २ पुराणं ३ स्मृतिः ४ धान्यं ५ । इति कविकल्पलता ॥ (“अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथकजयश्रियाम् ।” इति नैषधे । “अष्टादश पुराणानि कृत्वा सत्यवतीसुतः” । इति भारते ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टादश¦ त्रि॰ अष्टादशानां पूरणः डट् स्त्रियां ङीप् अष्टा-दशसंख्यापूरणे। अष्टौ च दश च अष्टाधिका दश वाअष्टादशन्।

१ (आटारो) संख्यायाम्

२ तत्संख्याते चत्रि॰।
“विद्या ह्यष्टादशैव तु” विष्णुपु॰
“अगाहताष्टा-दशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम्” नैष॰
“अष्टादश पुराणानि कृत्वा सत्यवतीसुतः” भा॰ आ॰ प॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टादश/ अष्टा--दश mfn. the eighteenth VS. S3Br.

अष्टादश/ अष्टा--दश mfn. connected with an eighteen fold स्तोम, PBr.

"https://sa.wiktionary.org/w/index.php?title=अष्टादश&oldid=212569" इत्यस्माद् प्रतिप्राप्तम्