अष्टादशन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टादशन्¦ mfn. plu. only (-दश) Eighteen. E. अष्ट eight, and दशन् ten.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टादशन् [aṣṭādaśan], a. [अष्ट च दश च] Eighteen; अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जश्रियाम् N.1.5. -Comp. -अङ्गः -ङ्गम् the eighteen parts of medical science. -उपचारः [कर्म. स. संज्ञात्वान्न द्विगुः] the eighteen modes of showing respect or worshipping; आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् । स्नानं वस्त्रोपवीतं च भूषणानि च सर्वशः । गन्धपुष्पे तथा धूपदीपावन्नं च तर्पणम् । माल्यानुलेपनं चैव नमस्कारविसर्जने । अष्टादशोपचारैस्तु मन्त्री पूजां समाचरेत् Tantra. -उपपुराणम् a secondary or minor Purāṇa; अष्टान्युपपुराणानि मुनिभिः कथितानि तु । आद्यं सनत्कुमारोक्तं नारसिंहमतः परम् । तृतीयं नारदं प्रोक्तं कुमारेण तु भाषितम् । चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम् । दुर्वाससोक्तमाचर्यं नारदोक्तमतः परम् । कापिलं मानवं चैव तथैवोशनसेरितम् । ब्रह्माण्डं वारुणं चाथ कालिकाह्वयमेव च । माहेश्वरं तथा शाम्बं सौरं सर्वार्थसंचयम् । पराशरोक्तं प्रवरं तथा भागवतद्वयम् । इदमष्टादशं प्रोक्तं पुराणं कौर्मसंज्ञितम् । चतुर्धा संस्थितं पुण्यं संहितानां प्रभेदतः ॥ Hemādri. -तत्त्वानि Eighteen fundamental principles; महत्, अहंकार, मनस्, पञ्चतन्मात्रs; देशेन्द्रियाणि. -धान्यम् the 18 kinds of corn; यवगोधूमधान्यानि तिलाः कङ्गुकुलन्थकाः । माषा मुद्रा मसूराश्च निष्पावाः श्यामसर्षपाः ॥ गवेधुकाश्च नीवारा ओढक्यो$थ सतीनकाः । चणकाश्चीनकाश्चैव धान्यान्यष्टा- दशैव तु ॥. -पर्वाणि The eighteen पर्वs of Mahābhārata are आदि, सभा, वन, विराट्, उद्योग, भीष्म, द्रोण, कर्ण, शल्य, सौप्तिक, स्त्री, शान्ति, अनुशासन, अश्वमेध, आश्रमवासि, मौसल, महाप्रस्थानक, स्वर्गारोहण. -पुराणम् the eighteen Purāṇas - ब्राह्मं पद्मं वैष्णवं च शैवं भागवतं तथा । तथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम् ॥ आग्नेयमष्टकं प्रोक्तं भविष्यन्नवमं तथा । दशमं ब्रह्मवैवर्तं लिङ्गमेकादशं तथा ॥ वाराहं द्वादशं प्रोक्तं स्कान्दं चात्र त्रयोदशम् । चतुदर्शं वामनं च कौर्मं पञ्चदशं तथा ॥ मत्स्यं च गारुडं चैव ब्रह्माण्डाष्टादशं तथा ॥.-भुजा an epithet of the goddess महालक्ष्मी. -मूलम् The roots of the eighteen plants (Mar. बेल, ऐरणी, टेंटू, शिवण, पहाडमूळ, पुनर्नवा, रानउडीद, चिकणा, एरंड, जीवक, ऋषभक, जीवंती, शतावरी, तिरकांडें, ऊस, दर्भ, कसई, साळी). -विद्या the eighteen kinds of learning or lores; अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश ॥ आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु ॥ -विवादपदम् the eighteen subjects of litigation (causes of dispute); see Ms.8.4-7.-शिल्पशास्त्रोपदेशकाः Eighteen ancient writers on the scienee of Architecture; भृगुरत्रिर्वसिष्ठश्च विश्वकर्मा मयस्तथा । नारदो नग्नजिच्चैव विशालाक्षः पुरन्दरः ॥ 1 ॥ ब्रह्मा कुमारो नन्दीशः शौनको गर्ग एव च । वासुदेवो$निरुद्धश्च तथा शुक्रबृहस्पती ॥ 2 ॥ अष्टादशैते विख्याताः शिल्पशास्त्रोपदेशकाः ॥ Matsya P. -स्मृतिकारिन् m. pl. the eighteen Smṛitikāras or law-givers of the Āryas; विष्णुः पराशरो दक्षः संवर्तव्यासहारिताः । शातातपो वसिष्ठश्च यमापस्तम्बगौतमाः । देवलः शङ्खलिखितौ भरद्वाजोशनो$त्रयः । शौनको याज्ञवल्क्यश्च दशाष्टौ स्मृतिकारिणः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टादशन्/ अष्टा--दशन् mfn. eighteen S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=अष्टादशन्&oldid=489706" इत्यस्माद् प्रतिप्राप्तम्