अष्टापद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टापदम्, पुं, क्ली, (अष्टसु धातुषु पदं प्रतिष्ठा यस्य । पङ्क्तौ पङ्क्तौ अष्टौ पदानि यस्येति वा । अष्टनः संज्ञायामिति दीर्घः ।) स्वर्णं । धुस्तूरः । शारीणां फलकः । इत्यमरमेदिनीकरौ ॥ पाशार छक् इति भाषा । यथा “धुस्तूरः कनकाह्वयः” । इत्य- मरदर्शनात् । अष्टापदशब्दस्य कनकवाचकत्वाच्च ॥ (“आवर्जिताष्टापदकुम्भतोयैः ।” इति कुमारसम्भवे ॥ “स रामकरमुक्तेन निहतो द्यूतमण्डले । अष्टापदेन बलवान् राजा वज्रधरोपमः ॥” इति हरिवंशे ॥)

अष्टापदः, पुं, (अष्टौ पदानि यस्य ।) शरभः मर्कटः । इति मेदिनी ॥ लूता । चन्द्रमल्ली । क्रिमिः । कैलासपर्ब्बतः । इति हेमचन्द्रः ॥ की- लकः । इति धरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टापद पुं-नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।95।2।4

चामीकरं जातरूपं महारजतकाञ्चने। रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

अष्टापद पुं-नपुं।

शारीणामाधारपट्टः

समानार्थक:अष्टापद,शारिफल,आकर्ष

2।10।46।1।1

अष्टापदं शारिफलं प्राणिवृत्तं समाह्वयः। उक्ता भूरिप्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः। ताद्धर्म्यादन्यतो वृत्तावूह्या लिङ्गान्तरेऽपि ते॥

पदार्थ-विभागः : उपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टापद¦ पुंन॰ ब॰ व॰ अष्टौ अष्टौ पदानि पङ्क्तावस्य वृत्तौसंख्या शब्दस्य वीप्सार्थत्वाङ्गीकारः आत्त्वम् अर्द्धर्च्चादिः।

१ शारीफलके। अष्टसु धातुषु पदं प्रतिष्ठा यस्य।

२ स्वर्णे। आव-र्ज्जिताष्टापदकुम्भतोयैः” कुमा॰।
“अचेष्टाताष्टापदभूमिरेणुः” माघः। उपचारात् स्वर्णमयेऽपि
“अष्टापदेन बलवान् राजावज्र धरोपमः” इति हरिवंशः

३ शरभे

४ लूतायाञ्च पु॰। तयोरष्टपदत्वात्। अष्टं यथा स्यात्तथा पद्यते।

५ कृमौ। अष्टसु दिक्षु आपद्यते

६ कीलके। अष्टाभिः सिद्धिभिरापद्यते। आ + पद--अप्

३ त॰। अणिमाद्यष्टसिद्धियुक्तक्ते

७ कैलासे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टापद¦ mn. (-दः-दं)
1. A kind of chequered cloth or board for drafts, dice, &c.
2. Gold. m. (-दः)
1. A spider.
2. A fabulous animal with eight legs, the Sarab'ha.
3. The mountain Kailasa or abode of KUVERA.
4. A worm.
5. A pin or bolt. f. (-दी) A wild sort of jas- min. E. अष्ट eight, and पद a quarter, place, foot, &c. अ being made long.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टापद/ अष्टा--पद m. " having eight legs " , a spider L.

अष्टापद/ अष्टा--पद m. a worm L.

अष्टापद/ अष्टा--पद m. the fabulous animal सरभL.

अष्टापद/ अष्टा--पद m. a wild sort of jasmin L.

अष्टापद/ अष्टा--पद m. a pin or bolt L.

अष्टापद/ अष्टा--पद m. the mountain कैलासL.

अष्टापद/ अष्टा--पद mn. ( g. अर्धर्चा-दिSee. )a kind of chequered cloth or board for drafts , dice , etc. Hariv. R. etc.

अष्टापद/ अष्टा--पद mn. (= -प्रुष्See. )gold MBh. xii , 10983 Kum. vii , 10

"https://sa.wiktionary.org/w/index.php?title=अष्टापद&oldid=489708" इत्यस्माद् प्रतिप्राप्तम्