अष्टावक्रीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टावक्रीय¦ न॰ अष्टावक्रमधिकृत्य कृतः ग्रन्थः छ। भा॰व॰ प॰

१३

२ अध्यायमारंभ्य अध्यायत्रयात्मकग्रन्थभेदे यत्र वादेन वन्दिनं जित्वाऽष्टावक्रेण वन्दिपरा-जितं तेनैव जलेनिमज्जितं पितरम् कहोडनामानं मुनिं मो-चयामास तेन प्रसन्नेन पित्रा तस्याष्टवक्रतादूरीकरणेन सौम्या-कारता कृतेति वर्ण्णितम्।

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṣṭāvakrīya  : nt.: Name of an ākhyāna listed in the contents of the Āraṇyakaparvan 1. 2. 120.

Here is told how the sage Aṣṭāvakra in a contest (vivāda) defeated Bandin and brought back his father who was plunged into the ocean water 1. 2. 120; comprises Adhyāyas 3. 132-134.


_______________________________
*2nd word in left half of page p169_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṣṭāvakrīya  : nt.: Name of an ākhyāna listed in the contents of the Āraṇyakaparvan 1. 2. 120.

Here is told how the sage Aṣṭāvakra in a contest (vivāda) defeated Bandin and brought back his father who was plunged into the ocean water 1. 2. 120; comprises Adhyāyas 3. 132-134.


_______________________________
*2nd word in left half of page p169_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अष्टावक्रीय&oldid=444465" इत्यस्माद् प्रतिप्राप्तम्