असंख्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंख्यः, त्रि, असंख्यनीयः । संख्यारहितः । अपरि- मितः । न विद्यते संख्या यस्येति बहुव्रीहिः । अगणनीयः । यथा, -- “असंख्यं द्विपरार्द्धादि पुद्गलात्मात्यनन्तकं” । इति हेमचन्द्रः ॥ अपि च । “शतयोजनविस्तीर्णैः शतस्कन्धसमन्वितैः । असंख्यशाखानिकरैरसंख्यफलसंयुतैः” ॥ इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४१ अध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंख्य¦ mfn. (-ख्यः-ख्या-ख्यं) Innumerable, exceedingly numerous. E. अ neg. and संख्य to be numbered.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंख्य [asaṅkhya], a. Beyond calculation, numberless, countless, innumerable; मन्वन्तराण्यसंख्यानि सर्गः संहार एव च Ms.1.8; 12.15; ˚ता, -त्वम् infinity. प्रसह्य तेजोभिरसंख्यतां गतैः । Si.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंख्य/ अ-संख्य mf( आ)n. innumerable , exceedingly numerous Mn. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=असंख्य&oldid=489720" इत्यस्माद् प्रतिप्राप्तम्