असंख्येय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंख्येय¦ mfn. (-यः-या-यं) Innumerable. E. अ neg. संख्येय to be counted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंख्येय [asaṅkhyēya], a. Innumerable.

यः An epithet of Śiva.

An epithet of Viṣṇu; V. Sahas. -यम् An exceedingly large number. असंख्येयं स्वमस्मिन् निविष्टम् Av.1.8.24. -Comp. -गुण a. innumerable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंख्येय/ अ-संख्येय mfn. innumerable MBh. BhP. etc.

असंख्येय/ अ-संख्येय m. a N. of शिवL.

असंख्येय/ अ-संख्येय n. an innumerable multitude AV. x , 8 , 24

असंख्येय/ अ-संख्येय m. an exceedingly large number Buddh.

"https://sa.wiktionary.org/w/index.php?title=असंख्येय&oldid=489723" इत्यस्माद् प्रतिप्राप्तम्