असंबद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंबद्ध [asambaddha], a.

Unconnected, incoherent.

Nonsensical, absurd, unmeaning; ˚प्रलापिनी talking nonsense; असंबद्धः खल्वसि Mk.9 absurd fellow; ˚मनोरथाः Māl.2; ˚द्धं प्रलपितुं प्रवृत्तः Ratn.2.

Improper, wrong; Ms.12.6.

Not closely associated, not related; असंबद्धकृतश्चैव व्यवहारो न सिध्यति Ms.8.163. -द्धम् An absurd sentence, unmeaning or nonsensical speech; e. g. यावज्जीवमहं मौनी when uttered by some one; see अबद्ध also. -अर्थव्यवधानa. Having the interception of an irrelevant matter; तस्मान्नासम्बद्धार्थव्यवधानैकवाक्यता भवति । ŚB. on MS.3.1.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंबद्ध/ अ-संबद्ध mfn. unconnected , separate R. iii , 31 , 20

असंबद्ध/ अ-संबद्ध mfn. not closely associated , distant , not related Mn. viii , 163 S3ak.

असंबद्ध/ अ-संबद्ध mfn. incoherent (as words or speech) , unmeaning , absurd , Ven2is. etc.

असंबद्ध/ अ-संबद्ध mfn. (also said of an action) Ka1d.

असंबद्ध/ अ-संबद्ध mfn. speaking unmeaningly Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=असंबद्ध&oldid=489740" इत्यस्माद् प्रतिप्राप्तम्