सामग्री पर जाएँ

असंभावना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंभावना [asambhāvanā], 1 Difficulty or impossibility of comprehending.

Improbability.

Want of respect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंभावना/ अ-संभावना f. not regarding possible Ka1d.

असंभावना/ अ-संभावना f. impossibility of comprehending L.

असंभावना/ अ-संभावना f. want of respect Ba1lar.

"https://sa.wiktionary.org/w/index.php?title=असंभावना&oldid=489745" इत्यस्माद् प्रतिप्राप्तम्