असंमूढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंमूढ [asammūḍha], a. Not infatuated, undeluded.

Steady, composed. स्थिरबुद्धिरसंमूढः Bg.5.2;1.3;15.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंमूढ/ अ-संमूढ mfn. not confused , deliberate MBh.

"https://sa.wiktionary.org/w/index.php?title=असंमूढ&oldid=212766" इत्यस्माद् प्रतिप्राप्तम्