असंवृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंवृत¦ त्रि॰ न संवृतः।

१ अनावृते
“नासंवृतमुखः कुर्य्यात्-क्षुतं जिह्मां तथैव च” स्मृतिः” संवृतं संवरणम् न॰

७ ब॰। अत्यन्तावरके

२ नरकभेदे न॰
“योह्यस्य धर्म्ममाचष्टेयश्चोपदिशति व्रतम्। सोऽसंवृतं नाम तमः सह तेनैवगच्छति” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंवृत¦ mfn. (-तः-ता-तं) Uncovered, exposed. E. अ neg. संवृत convered.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंवृतः [asaṃvṛtḥ], a. Uncovered, exposed; प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः Ki.1.3. -तम् N. of a hell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंवृत/ अ-संवृत mfn. uncovered , unconcealed S3Br. xiv

असंवृत/ अ-संवृत mfn. bare (as the ground) R.

असंवृत/ अ-संवृत n. N. of a hell Mn. iv , 81.

असंवृत/ अ-संवृत See. अ-संवर.

"https://sa.wiktionary.org/w/index.php?title=असंवृत&oldid=489762" इत्यस्माद् प्रतिप्राप्तम्