असंशब्द्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंशब्द्य [asaṃśabdya], a. Not worth mentioning; Mb.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंशब्द्य/ अ-संशब्द्य mfn. not worth mentioning MBh. iii , 10695.

"https://sa.wiktionary.org/w/index.php?title=असंशब्द्य&oldid=489764" इत्यस्माद् प्रतिप्राप्तम्