असंस्तुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंस्तुत¦ त्रि॰ न॰ त॰।

१ अपरिचिते।
“प्रेयानप्यसंस्तुतइव परित्यक्तः” काद॰।

२ सम्यगस्तुते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंस्तुत¦ mfn. (-तः-ता-तं)
1. Unknown, unacquainted, not known as ac- quaintances.
2. Not friends. E. अ neg. संस्तुत known.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंस्तुत [asaṃstuta], a.

Unknown, unacquainted, not familiar; असंस्तुत इव परित्यक्तो बान्धवो जनः K.173,38; Ki.3.2.

Unusual, strange; असंस्तुतेषु प्रसभं भयेषु Ki.3.21.

Not in harmony or agreement with; धावति पश्चाद- संस्तुतं चेतः Ś.1.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंस्तुत/ अ-संस्तुत mfn. id. Va1tsy. S3ak. Kir. Ka1d.

"https://sa.wiktionary.org/w/index.php?title=असंस्तुत&oldid=489772" इत्यस्माद् प्रतिप्राप्तम्