असकृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असकृत्, व्य, (न सकृत् । नञ्समासः ।) पुनः पुनः । वारं वारं । इत्यमरः ॥ (“अनेकस्यैकधा साम्यमसकृद्वाप्यनेकधा” । इति साहित्यदर्पणे । “अन्न्याद्येनासकृचैतान् गुणैश्च परिचोदयेत्” । इति मानवे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असकृत् अव्य।

पौनःपुन्यः

समानार्थक:मुहुस्,पुनःपुनर्,शश्वत्,अभीक्ष्णम्,असकृत्

3।4।1।2।5

चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः। मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असकृत्¦ अव्य॰ न सकृत् न॰ त॰। पौनःपुन्ये।
“असकृदेकर-थेन तरस्विना” रघुः
“अन्याद्येनासकृच्चैतान् गुणैश्च परि-नोदयेत्”
“असकृद्गर्भवासेषु वासं जन्म च दारुणम्” इतिच मनुः।
“आवृत्तिरसकृदुपदेशात्” शा॰ सू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असकृत्¦ ind. Repeatedly, again and again. E. अ neg. सकृत् once.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असकृत् [asakṛt], ind. Not once, repeatedly, often and often; असकृदेकरथेन तरस्विना R.9.23; Me.93. -Comp. -समाधिः repeated meditation. -गर्भवासः repeated birth. -भवः A tooth; Bṛi. S.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असकृत्/ अ-सकृत् ind. not (only) once , often , repeatedly ChUp. Mn. MBh. etc.

असकृत्/ अ-सकृत् ind. with संवत्-सरस्य, oftener than once a year Pa1rGr2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a भार्गवगोत्रकर. M. १९५. २८. [page१-134+ २८]

"https://sa.wiktionary.org/w/index.php?title=असकृत्&oldid=425820" इत्यस्माद् प्रतिप्राप्तम्