असक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असक्त¦ त्रि॰ सन्ज--क्त न॰ त॰।

१ आसक्तिशून्ये

२ फलाभिला-षशून्ये च
“असक्तः सुखमन्वभूदि” ति रघुः।
“कुर्य्यात्विद्वांस्तयाऽसक्तः” इति गीता
“असक्तमारधयतो यथायथम्” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Detached, disunited.
2. Not interested in, in- different to, unattached to.
3. Detached from worldly feelings and passions. E. अ neg. सक्त united.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असक्त [asakta], a. Not excessively attached, not feeling interested in, indifferent (to); असक्तः सुखमन्वभूत् R.1.21.

Not entangled; शाखासु वल्कलमसक्तमपि द्रुमाणाम् Ś.2.13.

Not united, detached.

Not attached to worldly feelings and connections. असक्तः स विशिष्यते Bg.3.7,19.-क्तम् ind.

Without being excessively attached or addicted to; असक्तमाराधयतो यथायथम् Ki.1.11.

Without any hindrance, quickly; Dk.35. तस्य मर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि Mb.3.39.52.

Incessantly, ceaselessly असक्तमूधांसि पयः क्षरन्त्यम् Ki.4.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असक्त/ अ-सक्त mfn. not stopped or intercepted by os at( loc. ; said of arrows and of a sword) MBh. iii , 1602 ; xiv , 2189

असक्त/ अ-सक्त mfn. (in the same sense अ-सङ्गRagh. iii , 63 )

असक्त/ अ-सक्त mfn. free from ties , independent , Sa1n3khyak.

असक्त/ अ-सक्त mfn. detached from worldly feelings or passions , unattached or indifferent to( loc. ) Mn. ii , 13 Ragh. etc.

असक्त/ अ-सक्त mfn. uninterruptedly Kir. iv , 31 Ka1m.

असक्त/ अ-सक्त mfn. immediately , at once Das3.

"https://sa.wiktionary.org/w/index.php?title=असक्त&oldid=489778" इत्यस्माद् प्रतिप्राप्तम्