असक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असक्तिः [asaktiḥ], f. The being detached from worldly feelings or passions; असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु Bg.13.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असक्ति/ अ-सक्ति f. the being detached from worldly feelings or passions Bhag. xiii , 9.

"https://sa.wiktionary.org/w/index.php?title=असक्ति&oldid=212851" इत्यस्माद् प्रतिप्राप्तम्