असङ्ख्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असङ्ख्यः, त्रि, सङ्ख्यारहितः । अगणनीयः । स तु द्विपरार्द्धादिः । इति हेमचन्द्रः ॥ असङ्गतः, त्रि, (न सङ्गतः । नञ्तत्पुरुषः ।) सङ्गतिरहितः । नासङ्गतं प्रयुञ्जीतेति प्रसिद्धिः ॥ यथा । वस्तुतस्तु जिज्ञासुमेकपुरुषं प्रति सङ्गत- मपि अतादृशमन्यं प्रति असङ्गतमिति यं प्रति- पादयितुमानन्तर्य्याभिधानं तादृशाभिधानप्रयो- जकतत्पुरुषोयजिज्ञासाजनकज्ञानविषयोऽर्थः तं प्रति सङ्गतिरिति पुरुषविशेषनियन्त्रितं सङ्गति- त्वं वाच्यं । इत्यनुमितिग्रन्थीयगदाधरी ॥ अयुक्तः । यथा देवीपुराणं । “घस्रद्वये जन्मतिथिर्यदि स्यात् पूज्या तदा जन्मभसंयुता च । असङ्गता भेन दिनद्वयेऽपि पूज्या परा या भवतीह यत्नात्” ॥ इति तिथ्यादितत्त्वं ॥ (असभ्यः । अशिक्षितः । यथा हितोपदेशे । “आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसङ्गतं वा” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असङ्ख्य¦ त्रि॰ नास्ति संख्या इयत्ता यस्य। इयत्ताशून्ये।
“प्रसह्य तेजोभिरसंख्यतां गतैः” माघः।

"https://sa.wiktionary.org/w/index.php?title=असङ्ख्य&oldid=489782" इत्यस्माद् प्रतिप्राप्तम्