असङ्ख्येय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असङ्ख्येय¦ त्रि॰ संख्यातुमशक्यः

१ इयत्तारांहते

२ विष्णौ पु॰
“असंख्येयोऽप्रमेयात्मा” विष्णुसो संख्यार्हभेदादि नविद्यते इत्यसंख्येयः भा॰।

"https://sa.wiktionary.org/w/index.php?title=असङ्ख्येय&oldid=489784" इत्यस्माद् प्रतिप्राप्तम्