असती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असती, स्त्री, (न सती साध्वी । नञ्समासः: ।) भ्रष्टा । व्यभिचारिणी तत्पर्य्यायः । पुंश्चली २ धर्षिणी ३ बन्धकी ४ कुलटा ५ इत्वरी ६ स्वैरिणी ७ पांशुला ८ । इत्यमरः ॥ धृष्टा ९ दुष्टा १० धर्षिता ११ । इति शब्दरत्नाबली ॥ लङ्का १२ निशाचरी १३ त्रपारण्डा १४ । इति जटाधरः ॥ (“आबाल्यादसती सती सुरपुरीं कुन्ती समा- रोहयत्” । इति धर्म्मविवेके ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असती स्त्री।

स्वैरिणी

समानार्थक:पुंश्चली,धर्षिणी,बन्धकी,असती,कुलटा,इत्वरी,स्वैरिणी,पांसुला

2।6।10।2।4

कान्तार्थिनी तु या याति संकेतं साभिसारिका। पुंश्चली धर्षिणी बन्धक्यसती कुलटेत्वरी॥

जन्य : कुलटायाः_पुत्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असती¦ f. (-ती) A disloyal or unchaste woman. E. अ neg. and सती vir- tuous, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असती/ अ-सती f. See. s.v. below

असती f. an unfaithful or unchaste wife MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=असती&oldid=489792" इत्यस्माद् प्रतिप्राप्तम्