असन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असनम्, क्ली, (अस्यते इति । अस + ल्युट् ।) क्षेपणं । इति मेदिनी ॥ (“तृणनिरसने विनियोगः” । इति भवदेवः ।)

असनः, पुं, वृक्षविशेषः । पियाशाल इति ख्यातः । तत्पर्य्यायः । महासर्ज्जः २ सौरिः ३ बन्धूकपुष्पः ४ प्रियकः ५ वीजवृक्षः ६ नीलकः प्रियसालकः ८ । (“प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता” । इति शिशुपाले ।) अस्य गुणाः । कटुत्वं । उष्णत्वं । तिक्तत्वं । वातार्त्तिदोषगलदोषरक्तमण्डलनाशित्वं । सारकत्वञ्च । इति राजनिर्घण्टः ॥ वृक्षभेदः । आसन इयि ख्यातः । तत्पर्य्यायः । अजकर्णः २ वनेसर्ज्जः ३ महासर्ज्जः ४ । इति रत्नमाला ॥ अस्य गुणाः । कफपित्तनाशित्वं । इति राज- वल्लभः । (“वीजकः पीतसारश्च पीतशालक इत्यपि । बन्धूकपुष्पः प्रियकः सर्ज्जकश्चासनः स्मृतः ॥ वीजकः कुष्ठवीसर्पश्वित्रमेहगुदक्रिमीन् । हस्तिश्लेष्मास्नपित्तञ्च त्वच्यः केश्यो रसायनः” ॥ इति भावप्रकाशेऽस्य पर्य्यायगुणौ कथितौ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असन पुं।

जीवकः

समानार्थक:पीतसारक,सर्जक,असन,बन्धूकपुष्प,प्रियक,जीवक,कूर्चशीर्ष,मधुरक,शृङ्ग,ह्रस्वाङ्ग,जीवक

2।4।44।1।2

सर्जकासनबन्धूकपुष्पप्रियकजीवकाः। साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्वरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असन¦ पु॰ अस--क्षेपे--युच्। पीतसालवृक्षे (पेयासाल)
“प्रिय-विमानितमानवतीरुषां निरसनैरसनैरवृथार्थता” माघःतालव्यमध्यतापि
“वृन्दावने तु विकसितकन्दलदशनैर्घोषतिदरीमुखैश्च कन्दलदशनैः” उज्वल॰। भावे ल्युट्।

२ क्षेपणेन॰।
“तृणनिरसने विनियोगः” भवदेवः। धातूनामने-कार्थत्वात् कर्त्तरियुच्।

३ चलनशीले त्रि॰
“कृशानोरस्तुरसनामुरुष्पथः” ऋ॰

१ ,

१५

५ ,

२ ,
“शर्यामसनामनु द्यून्” ऋ॰

१ ,

१४

८ ,

४ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असन¦ m. (-नः) A tree, (Pentaptera tomentosa.) n. (-नं) Throwing, send- ing. E. अस to expel (disease), to send, to throw, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असनम् [asanam], Throwing, discharging, casting; as in इष्वसनम् a bow. -नः N. of a tree (पीतसाल) Bridelia retusa (Mar. आसणा); Rām.2.94.8; निरसनैरसनैरवृथार्थता Śi.6.47. -ना Ved. A missile, an arrow. -Comp. -पर्णी N. of a tree (सातल; Mar. गोकर्णी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असन n. (2. अस्) , throwing , sending , a shot RV. i , 112 , 21 ; 130 , 4 AV.

असन mfn. one who throws or discharges L.

असन m. the tree Terminalia Tomentosa Jain. Sus3r.

असन m. (See. 3. अशन.)

"https://sa.wiktionary.org/w/index.php?title=असन&oldid=489814" इत्यस्माद् प्रतिप्राप्तम्