असपत्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असपत्न¦ त्रि॰ विरोधे न॰ त॰।

१ शत्रुभिन्ने मित्रे न॰ व॰।

२ शत्रुशून्ये त्रि॰
“इमं देवा असपत्नम्” यजु॰

९ ,

४ ,स्त्रियां शार॰ ङीन्
“असपत्नी सपत्नघ्नी जयन्त्यभिभूवरी” ऋ॰

१० ,

१५

९ ,

५ । यज्ञे उपाधीयमाने इष्टाकाभेदे
“पञ्चम्यामन्तेष्वश्विनीवदसपत्नी” कात्या॰

१७ ,

११ ,

१ ।
“असपत्नी इष्टका” कर्क॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असपत्न [asapatna], a.

Without a rival wife.

Not an enemy, friendly.

Without enemies, not attacked; इदं तदक्रि देवा असपत्ना किलाभुवम् Rv.1.159.4; अवाप्य भूमावसपत्नमृद्धम् Bg.2.8. -त्नम् Undisturbed condition, peace. -त्नी A sort of brick (इष्टकाभेदः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असपत्न/ अ-सपत्न m. not a rival AV. i , 19 , 4

असपत्न/ अ-सपत्न mf( आ)n. (chiefly Ved. ) without a rival or adversary , undisturbed RV. x , 159 , 4 and 5 ; 174 , 4 and 5 AV. etc.

असपत्न/ अ-सपत्न n. undisturbed condition , peace AV.

"https://sa.wiktionary.org/w/index.php?title=असपत्न&oldid=489828" इत्यस्माद् प्रतिप्राप्तम्