सामग्री पर जाएँ

असम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमः, पुं, (नास्ति समो यस्य ।) बुद्धः । इति शब्दरत्नावली ॥

असमः, त्रि, विषमः । अतुल्यः । यथा । “इत्येषा सहकारिशक्तिरसमा माया दुरुन्नीतितो मूल- त्वात् प्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता” । इति कुसुमाञ्जलौ १ स्तवकः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असम¦ त्रि॰ नास्ति समोयस्य।

१ अतुल्ये।
“संप्रधार्याब्रवीद्धातान समौ नासमाविति” मनुः। सुमःयुग्मसंख्यान्वितः

२ तद्भिन्ने अयुग्मे विषमे (विजोड) एकत्रिपञ्चादिसंख्यान्वितेच यथा मेषादिषु द्वादशराशिषु मेषमिथुनसिंहतुलाधनुःकुम्भाः असमराशयः एवमन्यत्रापि।

३ बुद्धभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असम¦ mfn. (-मः-मा-मं)
1. Unequalled, individual, without a fellow or equal.
2. Uneven, unequal either in surface or number. m. (-मः) A name of Budd'ha or a Budd'ha. E. अ neg. and सम like, same.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असम [asama], a. Uneven, odd (as a number); असमशीलाः खलु मृगाः Bv.1.2; mean, contemptible.

Unequal (in space, number or dignity); असमैः समीयमानः Pt.1.74.

Unequalled, matchless, unsurpassed; समवतारसमै- रसमैस्तटैः Ki.5.7; वाद्यविशेषाणामसमः श्रोता K.12; Ms. 1.73.

Uneven, not level (as ground). -मः N. of Buddha. -Comp. -इषुः, -बाणः, -सायकः 'having an odd number of arrows', epithets of Cupid who has five arrows. -नयन, -नेत्र, -लोचन a. 'having an odd number of eyes', epithets of Śiva, who has three eyes.-वृत्तम् a metre in which the gaṇas are not the same in all lines.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असम/ अ-सम mfn. uneven , unequal (either by birth or in surface or number) Mn. x , 73 Kir. v , 7 , etc.

असम/ अ-सम mfn. odd

असम/ अ-सम mf( आ)n. unequalled , without a fellow or equal RV. AV. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an Ajita deva. Br. II. १३. ९३.

"https://sa.wiktionary.org/w/index.php?title=असम&oldid=489831" इत्यस्माद् प्रतिप्राप्तम्