असमग्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमग्र¦ त्रि॰ न॰ त॰। असम्पूर्ण्णे असकले।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमग्र¦ mfn. (-ग्रः-ग्रा-ग्रं) Part, partial, incomplete, unentire. E. अ neg. समग्र all.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमग्र [asamagra], a. Incomplete; partial. -ग्रम् ind. Incompletely, not entirely; ततो निषङ्गादसमग्रमुद्धृतम् R.3.64.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमग्र/ अ-समग्र mfn. incomplete , unentire , partial MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=असमग्र&oldid=489833" इत्यस्माद् प्रतिप्राप्तम्