असमय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमयः, पुं, (अपकृष्टः समयः । नञ्समासः ।) अकालः । दुःसमयः । यथा, -- “एतान् जनान्न सेवेत व्याधिसङ्घश्च दुर्ज्जयः । सर्व्वं बोध्यमसमये काले सर्व्वं ग्रसिष्यति” ॥ इति ब्रह्मवैवर्त्ते ब्रह्यखण्डे १६ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमय¦ पु॰ अपकृष्टार्थे न॰ त॰।

१ दुष्टकाले

२ अयोग्यकाले च[Page0542-b+ 38]
“असमये मतिरुन्मिषति ध्रुवम्” नैषधचरिते

४ सर्गः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमय¦ m. (-यः)
1. Unseasonableness.
2. Unfit or unfavourable time. E. अ neg. समय season.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमयः [asamayḥ], 1 Unseasonableness.

Unfit or unfavourable time; असमये मतिरुन्मिषति ध्रुवम् N.4.57.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमय/ अ-समय m. non-obligation , absence of contract or agreement A1p.

असमय/ अ-समय m. unseasonableness

असमय/ अ-समय m. unfit or unfavourable time Katha1s. Ven2is.

"https://sa.wiktionary.org/w/index.php?title=असमय&oldid=489840" इत्यस्माद् प्रतिप्राप्तम्