असमर्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमर्थः, त्रि, (न ससर्थः । नञ्समासः ।) अशक्तः । दुर्ब्बलः । यथा । ब्रह्मववर्त्ते । “उपवासासमर्थश्चेदेकं विप्रन्तु भोजयेत् । तावद्धनानि वा दद्याद् यद्भुक्तद्विगुणं भवेत्” । इति तिथ्यादितत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमर्थ¦ त्रि॰ समर्थः शक्तः न॰ त॰।

१ अशक्ते

२ दुर्बले च। समर्थःसङ्गतार्थः न॰ त॰। असङ्गतार्थे, व्याकरणशास्त्रप्रसिद्धेयत्र यस्यान्वययोग्यता तत्सहचारानपेक्षायुक्ते

३ समासे यथाअश्राद्धभोजीत्यादौ असमर्थसमासः नञ्पदस्य श्राद्धेनसहान्वयायोग्यत्वात् भोजनेन च सहचाराभावेऽपि तत्रा-न्वयस्य अपेक्षणीयत्वात्तथात्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमर्थ [asamartha], a.

Not able or competent; अभ्यासे$- प्यसमर्थो$सि Bg.12.1. - Weak, feeble.

(In Rhet.) Powerless to convey the intended meaning, a defect of a word; यत्तदर्थं पठ्यते न च तत्रास्य शक्तिः तदसमर्थत्वम् K.P.7;e. g. in कुञ्जं हन्ति कृशोदरी; इन्, though read in root-books in the sense of 'going', is here powerless to convey that meaning. -Comp. -समासः a compound in which the conjunction of words is not as it should be; e. g. in अश्राद्धभोजिन्, असूर्यंपश्य, अ goes not with श्राद्ध or सूर्य but with भोजिन् or पश्य; Mbh. on P.I.1.43.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमर्थ/ अ-समर्थ mf( आ)n. unable to (Inf. dat. loc. , or in comp. )

असमर्थ/ अ-समर्थ mf( आ)n. not having the intended meaning Kpr.

"https://sa.wiktionary.org/w/index.php?title=असमर्थ&oldid=489841" इत्यस्माद् प्रतिप्राप्तम्