असमान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमानम्, त्रि, (नास्ति समानो यस्य ।) अतुल्यं । विजातीयं । सजातीयभिन्नं । यथा शङ्खः । “समानाशौचं प्रथमे प्रथमेन समापयेत् । असमानं द्वितीयेन धर्म्मराजवचो यथा” ॥ इति शुद्धितत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमान¦ त्रि॰ न॰ ब॰। अतुल्ये।
“समानं लघु चाशौचंपूर्ब्बेणैव विशुध्यति। असमानं द्वितीयेन” यमः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमान¦ mfn. (-नः-ना-नं)
1. Different.
2. Unlike.
3. Unequal. E. अ neg. समान same.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमान [asamāna], a. Unequalled, matchless; ˚लावण्यम् Dk.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमान/ अ-समान mf( आ)n. unequal (by birth or in qualities) , different VS. v , 23 , etc.

असमान/ अ-समान mf( आ)n. incomparable Das3.

असमान/ अ-समान n. not a similar or corresponding condition Mr2icch.

असमान/ अ-समान See. ib.

"https://sa.wiktionary.org/w/index.php?title=असमान&oldid=489846" इत्यस्माद् प्रतिप्राप्तम्