असमाप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमाप्तम्, त्रि, (न समाप्तं । नञ्तत्पुरुषः ।) समा- प्तिरहितं । असम्पूर्णं । अनिष्पन्नं । यथा । स्मृतिः । “असमाप्ते व्रते पूर्ब्बेनैव कुर्य्याद्व्रतान्तरं” । इति तिथ्यादितत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमाप्त¦ त्रि॰ न समाप्तः।

१ असम्पृर्ण्णे
“असमाप्ते व्रते चैव नैवकुर्य्यात् व्रतान्तरम्” स्मृतिः। संकल्पपूर्व्वकगृहीतव्रतस्यास-मापने व्रतान्तरस्यात्राकर्त्तव्यताऽत्रोक्ता। आरब्धकर्म्मणःसपूर्ण्णता समाप्तिः।

२ तच्छून्ये च
“असमाप्ते परि-कर्मणि स्मृतः” कुमा॰।

३ सम्यगप्राप्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमाप्त¦ mfn. (-प्तः-प्ता-प्तं) Unfinished, incomplete. E. अ neg. समाप्त finished.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमाप्त [asamāpta], a.

Not completed or finished, left incomplete; असमाप्तविधिर्यतो मुनिः R.8.76; Ku.4.19.

Not fully acquired.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असमाप्त/ अ-समाप्त mfn. unfinished , unaccomplished , incomplete.

"https://sa.wiktionary.org/w/index.php?title=असमाप्त&oldid=489847" इत्यस्माद् प्रतिप्राप्तम्