असम्बद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असम्बद्धम्, त्रि, (न सम्वद्धं परस्परान्वययुक्तं । नञ्- समासः ।) अनर्थकवाक्यं । तत्पर्य्यायः । अबद्धं २ । इति जटाधरः ॥ (“असम्बद्धकृतश्चैव व्यवहारो न सिध्यति” । इति मनुः । विशृङ्खलः । अनियमः । यथा भारते । “असम्बद्धा महाराज ! तान् निगृह्णन्ति ते गजाः” इति ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असम्बद्ध¦ न॰ सम्बद्धं परस्परमन्वितं न भवांत सम् + बन्ध--क्तन॰ त॰। अर्थानवोधकेऽनन्वितार्थके

१ वाक्ये।
“असंबद्ध-प्रलापश्च वाङ्मयं स्याच्चत्युर्विधम्” मनुः यथा
“यावज्जीव-महं मौनीत्यादि” वाक्यम्।

२ सम्बन्धशून्ये असङ्गते च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असम्बद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Unconnected, unmeaning, incoherent, (dis- course, &c.)
2. Improper, wrong. E. अ neg. सम् with, and बध to bind, affix of the part. past.

"https://sa.wiktionary.org/w/index.php?title=असम्बद्ध&oldid=489857" इत्यस्माद् प्रतिप्राप्तम्