असम्भव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असम्भव¦ पु॰ अभावे न॰ त॰।

१ सम्भवाभावे
“अन्यदेवाहुःसम्भवादन्यदाहुरसम्भवात्” य॰

४०

९०
“निष्क्रियस्यतदसम्भवात्” सां॰ सू॰ न्यायोक्तेलक्ष्यमात्रे

२ लक्षणाननुसरणे। असम्भववारणाय प्रतियोगितावच्छेदकावच्छिन्नं यन्न भव-तीतिव्याप्तिलक्षणे प्रतियोगितानच्छेदकं साध्यतामवच्छेदक-मिति कैश्चिदुक्तम्। सम्भवः समावेशः

३ तदभावे। सम्भवश्चप्रमाणान्तरमिति अष्टप्रमाणवादिनः पौराणिकाः। सांख्यादिभिस्तु अनुमाने एव तस्य गतार्थत्वमुक्तम् यथाह” सा॰ कौ॰।
“सम्भवस्तु यथा खार्य्यां द्रोणाढकप्रस्थाद्यवगमःस चानुमानमेव खारीत्वं हि द्रोणाद्यविनाभूतं प्रतीतंसत् द्रोणादिसत्त्वमवगमयति”। व्याख्यातञ्चैतदस्माभिः।
“खारीत्वं खारीपरिमाणं महाहापरिमाणेऽवान्तरपरि-माणसमावेशोऽनुभवसिद्धः तथा च खारीपरिमाणं द्रोणा-दिपरिमाणव्यापकमिति खारीत्वस्य द्रोणादिपरिमाणा-विनाभूततया अनुमानेनैव खारीपरिमाणे द्रोणादिपरिमाणसिद्धिः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असम्भव¦ mfn. (-वः-वा-वं)
1. Improbable, unlikely, inconsistent.
2. Non- existent. nf. (-वं-वा)
1. Any extraordinary event.
2. Non existence. E. अ neg. सम्भव production.

"https://sa.wiktionary.org/w/index.php?title=असम्भव&oldid=489860" इत्यस्माद् प्रतिप्राप्तम्