असम्मति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असम्मति¦ स्त्रि अभावे न॰ त॰।

१ सम्मत्यभावे। न॰ ब॰

२ तच्छून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असम्मति¦ f. (-तिः)
1. Dissent, difference of opinion.
2. Dislike, aversion. E. अ neg. सम् with, मति mind. [Page078-b+ 60]

"https://sa.wiktionary.org/w/index.php?title=असम्मति&oldid=489868" इत्यस्माद् प्रतिप्राप्तम्